B 320-7 Śiśupālavadha

Manuscript culture infobox

Filmed in: B 320/7
Title: Śiśupālavadha
Dimensions: 26.9 x 10 cm x 238 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/657
Remarks:

Reel No. B 320/7

Inventory No. 65568

Title Māghakāvya

Remarks a commentary by Mallināthasūri

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folios after exp. 116; 8v–11r,

Size 25.5 x 11.0 cm

Binding Hole

Folios 229

Lines per Folio 5–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title mā.ṭī. and in the lower right-hand margin under the word rāma

Scribe Baṃdhulālakāyastha (exp. 54) / Daivajñakeśarī

Date of Copying (VS) 1911[exp. 82]

Place of Copying Dillīvināyaka samīpa, bharaulī-kāśī

Place of Deposit NAK

Accession No. 4/657

Manuscript Features

Sargas 6-8-7-8-9-5-2-4-2 of Māghakāvya is available in disordered and in different hands

On the exp. 20 unidentified stanzas available.

Excerpts

Beginning of the root text

|| yiyakṣamāṇenāhūtaḥ pārthenātha dviṣan muraṃ
ābhicaidyaṃ pratiṣṭāsur (!) āsīt kāryadvayākulaḥ 1 || (exp. 209, fol. 1v4)

Beginning of the commentary

|| śrīgaṇeśāya namaḥ ||

athāsmin sarge maṃtravarṇanāya bījam āvapati yiyakṣamāṇeneti athendrasaṃdeśaśravaṇānaṃtaraṃ kṣayakṣamāṇena (!) yaṣṭum i(2)chatā (!) yajateḥ sanaṃtāl laṭaḥ śānajādeśaḥ pārthena pṛthāputreṇa yudhiṣṭhireṇa tasyedam ityaṇ anyathā strībhyo ḍhak āhūtaḥ ākāritaḥ (exp. 209, fol. 1v1–2)

End

itthaṃ nārīr ghaṭayitum alaṅkāmibhiḥ kāmasāsan
pāleyāṃśos sapa(2)dirucayaś śāntam ānāntarāyāḥ
ācāryyatvaṃ ratiṣu vilasan manmathaśrīvilāsā
hrī(3)pratyūhapraśamakuśalāś śīdhavaś cakrur āsām 88 (fol. 10r1–3)

Colophon

iti śrīśiśupālabadhe mahā(4)kāvye māghakṛtau śryaṅke sandhyāsamayavarṇano nāma navamas sarggas samāptaḥ (5) harahayaśaśadharavarṣe likhitam etan nijapāṭḥahetor atiśayapremṇā daivajñakeśariṇā (exp. 81, fol. 10r3–5)

saptamaḥ sargaḥ samāptam || 7 || āṣāḍhamāse śuklapakṣe aṣṭamyāṃ candravāsare likhitaṃ vaṃdhulālakāyasthahehalīvināyaka samīpe || dohā || kāśīta paścimadisā jojana eka pramāna || grāmabharaulīmāmahai ḍhuḍhirāja asthāna || 1 || (fol. 20r10–11)

Microfilm Details

Reel No. B 320/7

Date of Filming 11-07-1972

Exposures 238

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1 on exp. 210–11

Catalogued by JU/MS

Date 13-07-2006